Getting My bhairav kavach To Work

Wiki Article

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा

दिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराद्यैः

श्रुणुयाद् वा प्रयत्नेन सदाऽऽनन्दमयो भवेत् ॥ १॥

भुजङ्गभूषिते देवि भस्मास्थिमणिमण्डितः ।



॥ इति श्रीरुद्रयामलोक्तं श्रीबटुकभैरवब्रह्मकवचं सम्पूर्णम् ॥

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः

त्रिसन्ध्यं पठनाद् देवि भवेन्नित्यं महाकविः ॥ ३॥

सत्यं भवति सान्निध्यं कवचस्तवनान्तरात् ॥ ५॥

॥ ॐ ह्रीं बटुकाय आपदुद्धारणाय कुरु कुरु बटुकाय ह्रीम् ॥

रक्षतु click here द्वारमूले च दशदिक्षु समन्ततः ॥ २०॥

ಧಾರಯೇತ್ ಪಾಠಯೇದ್ವಾಪಿ ಸಂಪಠೇದ್ವಾಪಿ ನಿತ್ಯಶಃ



पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा

Report this wiki page